Sanskrit tools

Sanskrit declension


Declension of पुंसवनादिप्रयोग puṁsavanādiprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंसवनादिप्रयोगः puṁsavanādiprayogaḥ
पुंसवनादिप्रयोगौ puṁsavanādiprayogau
पुंसवनादिप्रयोगाः puṁsavanādiprayogāḥ
Vocative पुंसवनादिप्रयोग puṁsavanādiprayoga
पुंसवनादिप्रयोगौ puṁsavanādiprayogau
पुंसवनादिप्रयोगाः puṁsavanādiprayogāḥ
Accusative पुंसवनादिप्रयोगम् puṁsavanādiprayogam
पुंसवनादिप्रयोगौ puṁsavanādiprayogau
पुंसवनादिप्रयोगान् puṁsavanādiprayogān
Instrumental पुंसवनादिप्रयोगेण puṁsavanādiprayogeṇa
पुंसवनादिप्रयोगाभ्याम् puṁsavanādiprayogābhyām
पुंसवनादिप्रयोगैः puṁsavanādiprayogaiḥ
Dative पुंसवनादिप्रयोगाय puṁsavanādiprayogāya
पुंसवनादिप्रयोगाभ्याम् puṁsavanādiprayogābhyām
पुंसवनादिप्रयोगेभ्यः puṁsavanādiprayogebhyaḥ
Ablative पुंसवनादिप्रयोगात् puṁsavanādiprayogāt
पुंसवनादिप्रयोगाभ्याम् puṁsavanādiprayogābhyām
पुंसवनादिप्रयोगेभ्यः puṁsavanādiprayogebhyaḥ
Genitive पुंसवनादिप्रयोगस्य puṁsavanādiprayogasya
पुंसवनादिप्रयोगयोः puṁsavanādiprayogayoḥ
पुंसवनादिप्रयोगाणाम् puṁsavanādiprayogāṇām
Locative पुंसवनादिप्रयोगे puṁsavanādiprayoge
पुंसवनादिप्रयोगयोः puṁsavanādiprayogayoḥ
पुंसवनादिप्रयोगेषु puṁsavanādiprayogeṣu