| Singular | Dual | Plural |
Nominative |
पुंसवनादिप्रयोगः
puṁsavanādiprayogaḥ
|
पुंसवनादिप्रयोगौ
puṁsavanādiprayogau
|
पुंसवनादिप्रयोगाः
puṁsavanādiprayogāḥ
|
Vocative |
पुंसवनादिप्रयोग
puṁsavanādiprayoga
|
पुंसवनादिप्रयोगौ
puṁsavanādiprayogau
|
पुंसवनादिप्रयोगाः
puṁsavanādiprayogāḥ
|
Accusative |
पुंसवनादिप्रयोगम्
puṁsavanādiprayogam
|
पुंसवनादिप्रयोगौ
puṁsavanādiprayogau
|
पुंसवनादिप्रयोगान्
puṁsavanādiprayogān
|
Instrumental |
पुंसवनादिप्रयोगेण
puṁsavanādiprayogeṇa
|
पुंसवनादिप्रयोगाभ्याम्
puṁsavanādiprayogābhyām
|
पुंसवनादिप्रयोगैः
puṁsavanādiprayogaiḥ
|
Dative |
पुंसवनादिप्रयोगाय
puṁsavanādiprayogāya
|
पुंसवनादिप्रयोगाभ्याम्
puṁsavanādiprayogābhyām
|
पुंसवनादिप्रयोगेभ्यः
puṁsavanādiprayogebhyaḥ
|
Ablative |
पुंसवनादिप्रयोगात्
puṁsavanādiprayogāt
|
पुंसवनादिप्रयोगाभ्याम्
puṁsavanādiprayogābhyām
|
पुंसवनादिप्रयोगेभ्यः
puṁsavanādiprayogebhyaḥ
|
Genitive |
पुंसवनादिप्रयोगस्य
puṁsavanādiprayogasya
|
पुंसवनादिप्रयोगयोः
puṁsavanādiprayogayoḥ
|
पुंसवनादिप्रयोगाणाम्
puṁsavanādiprayogāṇām
|
Locative |
पुंसवनादिप्रयोगे
puṁsavanādiprayoge
|
पुंसवनादिप्रयोगयोः
puṁsavanādiprayogayoḥ
|
पुंसवनादिप्रयोगेषु
puṁsavanādiprayogeṣu
|