| Singular | Dual | Plural |
| Nominativo |
पुंसवनादिप्रयोगः
puṁsavanādiprayogaḥ
|
पुंसवनादिप्रयोगौ
puṁsavanādiprayogau
|
पुंसवनादिप्रयोगाः
puṁsavanādiprayogāḥ
|
| Vocativo |
पुंसवनादिप्रयोग
puṁsavanādiprayoga
|
पुंसवनादिप्रयोगौ
puṁsavanādiprayogau
|
पुंसवनादिप्रयोगाः
puṁsavanādiprayogāḥ
|
| Acusativo |
पुंसवनादिप्रयोगम्
puṁsavanādiprayogam
|
पुंसवनादिप्रयोगौ
puṁsavanādiprayogau
|
पुंसवनादिप्रयोगान्
puṁsavanādiprayogān
|
| Instrumental |
पुंसवनादिप्रयोगेण
puṁsavanādiprayogeṇa
|
पुंसवनादिप्रयोगाभ्याम्
puṁsavanādiprayogābhyām
|
पुंसवनादिप्रयोगैः
puṁsavanādiprayogaiḥ
|
| Dativo |
पुंसवनादिप्रयोगाय
puṁsavanādiprayogāya
|
पुंसवनादिप्रयोगाभ्याम्
puṁsavanādiprayogābhyām
|
पुंसवनादिप्रयोगेभ्यः
puṁsavanādiprayogebhyaḥ
|
| Ablativo |
पुंसवनादिप्रयोगात्
puṁsavanādiprayogāt
|
पुंसवनादिप्रयोगाभ्याम्
puṁsavanādiprayogābhyām
|
पुंसवनादिप्रयोगेभ्यः
puṁsavanādiprayogebhyaḥ
|
| Genitivo |
पुंसवनादिप्रयोगस्य
puṁsavanādiprayogasya
|
पुंसवनादिप्रयोगयोः
puṁsavanādiprayogayoḥ
|
पुंसवनादिप्रयोगाणाम्
puṁsavanādiprayogāṇām
|
| Locativo |
पुंसवनादिप्रयोगे
puṁsavanādiprayoge
|
पुंसवनादिप्रयोगयोः
puṁsavanādiprayogayoḥ
|
पुंसवनादिप्रयोगेषु
puṁsavanādiprayogeṣu
|