Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पुंसवनादिप्रयोग puṁsavanādiprayoga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पुंसवनादिप्रयोगः puṁsavanādiprayogaḥ
पुंसवनादिप्रयोगौ puṁsavanādiprayogau
पुंसवनादिप्रयोगाः puṁsavanādiprayogāḥ
Vocativo पुंसवनादिप्रयोग puṁsavanādiprayoga
पुंसवनादिप्रयोगौ puṁsavanādiprayogau
पुंसवनादिप्रयोगाः puṁsavanādiprayogāḥ
Acusativo पुंसवनादिप्रयोगम् puṁsavanādiprayogam
पुंसवनादिप्रयोगौ puṁsavanādiprayogau
पुंसवनादिप्रयोगान् puṁsavanādiprayogān
Instrumental पुंसवनादिप्रयोगेण puṁsavanādiprayogeṇa
पुंसवनादिप्रयोगाभ्याम् puṁsavanādiprayogābhyām
पुंसवनादिप्रयोगैः puṁsavanādiprayogaiḥ
Dativo पुंसवनादिप्रयोगाय puṁsavanādiprayogāya
पुंसवनादिप्रयोगाभ्याम् puṁsavanādiprayogābhyām
पुंसवनादिप्रयोगेभ्यः puṁsavanādiprayogebhyaḥ
Ablativo पुंसवनादिप्रयोगात् puṁsavanādiprayogāt
पुंसवनादिप्रयोगाभ्याम् puṁsavanādiprayogābhyām
पुंसवनादिप्रयोगेभ्यः puṁsavanādiprayogebhyaḥ
Genitivo पुंसवनादिप्रयोगस्य puṁsavanādiprayogasya
पुंसवनादिप्रयोगयोः puṁsavanādiprayogayoḥ
पुंसवनादिप्रयोगाणाम् puṁsavanādiprayogāṇām
Locativo पुंसवनादिप्रयोगे puṁsavanādiprayoge
पुंसवनादिप्रयोगयोः puṁsavanādiprayogayoḥ
पुंसवनादिप्रयोगेषु puṁsavanādiprayogeṣu