| Singular | Dual | Plural | |
| Nominative |
पुंदानम्
puṁdānam |
पुंदाने
puṁdāne |
पुंदानानि
puṁdānāni |
| Vocative |
पुंदान
puṁdāna |
पुंदाने
puṁdāne |
पुंदानानि
puṁdānāni |
| Accusative |
पुंदानम्
puṁdānam |
पुंदाने
puṁdāne |
पुंदानानि
puṁdānāni |
| Instrumental |
पुंदानेन
puṁdānena |
पुंदानाभ्याम्
puṁdānābhyām |
पुंदानैः
puṁdānaiḥ |
| Dative |
पुंदानाय
puṁdānāya |
पुंदानाभ्याम्
puṁdānābhyām |
पुंदानेभ्यः
puṁdānebhyaḥ |
| Ablative |
पुंदानात्
puṁdānāt |
पुंदानाभ्याम्
puṁdānābhyām |
पुंदानेभ्यः
puṁdānebhyaḥ |
| Genitive |
पुंदानस्य
puṁdānasya |
पुंदानयोः
puṁdānayoḥ |
पुंदानानाम्
puṁdānānām |
| Locative |
पुंदाने
puṁdāne |
पुंदानयोः
puṁdānayoḥ |
पुंदानेषु
puṁdāneṣu |