Sanskrit tools

Sanskrit declension


Declension of पुंदान puṁdāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंदानम् puṁdānam
पुंदाने puṁdāne
पुंदानानि puṁdānāni
Vocative पुंदान puṁdāna
पुंदाने puṁdāne
पुंदानानि puṁdānāni
Accusative पुंदानम् puṁdānam
पुंदाने puṁdāne
पुंदानानि puṁdānāni
Instrumental पुंदानेन puṁdānena
पुंदानाभ्याम् puṁdānābhyām
पुंदानैः puṁdānaiḥ
Dative पुंदानाय puṁdānāya
पुंदानाभ्याम् puṁdānābhyām
पुंदानेभ्यः puṁdānebhyaḥ
Ablative पुंदानात् puṁdānāt
पुंदानाभ्याम् puṁdānābhyām
पुंदानेभ्यः puṁdānebhyaḥ
Genitive पुंदानस्य puṁdānasya
पुंदानयोः puṁdānayoḥ
पुंदानानाम् puṁdānānām
Locative पुंदाने puṁdāne
पुंदानयोः puṁdānayoḥ
पुंदानेषु puṁdāneṣu