| Singular | Dual | Plural | |
| Nominativo |
पुंदानम्
puṁdānam |
पुंदाने
puṁdāne |
पुंदानानि
puṁdānāni |
| Vocativo |
पुंदान
puṁdāna |
पुंदाने
puṁdāne |
पुंदानानि
puṁdānāni |
| Acusativo |
पुंदानम्
puṁdānam |
पुंदाने
puṁdāne |
पुंदानानि
puṁdānāni |
| Instrumental |
पुंदानेन
puṁdānena |
पुंदानाभ्याम्
puṁdānābhyām |
पुंदानैः
puṁdānaiḥ |
| Dativo |
पुंदानाय
puṁdānāya |
पुंदानाभ्याम्
puṁdānābhyām |
पुंदानेभ्यः
puṁdānebhyaḥ |
| Ablativo |
पुंदानात्
puṁdānāt |
पुंदानाभ्याम्
puṁdānābhyām |
पुंदानेभ्यः
puṁdānebhyaḥ |
| Genitivo |
पुंदानस्य
puṁdānasya |
पुंदानयोः
puṁdānayoḥ |
पुंदानानाम्
puṁdānānām |
| Locativo |
पुंदाने
puṁdāne |
पुंदानयोः
puṁdānayoḥ |
पुंदानेषु
puṁdāneṣu |