Singular | Dual | Plural | |
Nominativo |
पुंदानम्
puṁdānam |
पुंदाने
puṁdāne |
पुंदानानि
puṁdānāni |
Vocativo |
पुंदान
puṁdāna |
पुंदाने
puṁdāne |
पुंदानानि
puṁdānāni |
Acusativo |
पुंदानम्
puṁdānam |
पुंदाने
puṁdāne |
पुंदानानि
puṁdānāni |
Instrumental |
पुंदानेन
puṁdānena |
पुंदानाभ्याम्
puṁdānābhyām |
पुंदानैः
puṁdānaiḥ |
Dativo |
पुंदानाय
puṁdānāya |
पुंदानाभ्याम्
puṁdānābhyām |
पुंदानेभ्यः
puṁdānebhyaḥ |
Ablativo |
पुंदानात्
puṁdānāt |
पुंदानाभ्याम्
puṁdānābhyām |
पुंदानेभ्यः
puṁdānebhyaḥ |
Genitivo |
पुंदानस्य
puṁdānasya |
पुंदानयोः
puṁdānayoḥ |
पुंदानानाम्
puṁdānānām |
Locativo |
पुंदाने
puṁdāne |
पुंदानयोः
puṁdānayoḥ |
पुंदानेषु
puṁdāneṣu |