Singular | Dual | Plural | |
Nominative |
पुंदासः
puṁdāsaḥ |
पुंदासौ
puṁdāsau |
पुंदासाः
puṁdāsāḥ |
Vocative |
पुंदास
puṁdāsa |
पुंदासौ
puṁdāsau |
पुंदासाः
puṁdāsāḥ |
Accusative |
पुंदासम्
puṁdāsam |
पुंदासौ
puṁdāsau |
पुंदासान्
puṁdāsān |
Instrumental |
पुंदासेन
puṁdāsena |
पुंदासाभ्याम्
puṁdāsābhyām |
पुंदासैः
puṁdāsaiḥ |
Dative |
पुंदासाय
puṁdāsāya |
पुंदासाभ्याम्
puṁdāsābhyām |
पुंदासेभ्यः
puṁdāsebhyaḥ |
Ablative |
पुंदासात्
puṁdāsāt |
पुंदासाभ्याम्
puṁdāsābhyām |
पुंदासेभ्यः
puṁdāsebhyaḥ |
Genitive |
पुंदासस्य
puṁdāsasya |
पुंदासयोः
puṁdāsayoḥ |
पुंदासानाम्
puṁdāsānām |
Locative |
पुंदासे
puṁdāse |
पुंदासयोः
puṁdāsayoḥ |
पुंदासेषु
puṁdāseṣu |