Singular | Dual | Plural | |
Nominativo |
पुंदासः
puṁdāsaḥ |
पुंदासौ
puṁdāsau |
पुंदासाः
puṁdāsāḥ |
Vocativo |
पुंदास
puṁdāsa |
पुंदासौ
puṁdāsau |
पुंदासाः
puṁdāsāḥ |
Acusativo |
पुंदासम्
puṁdāsam |
पुंदासौ
puṁdāsau |
पुंदासान्
puṁdāsān |
Instrumental |
पुंदासेन
puṁdāsena |
पुंदासाभ्याम्
puṁdāsābhyām |
पुंदासैः
puṁdāsaiḥ |
Dativo |
पुंदासाय
puṁdāsāya |
पुंदासाभ्याम्
puṁdāsābhyām |
पुंदासेभ्यः
puṁdāsebhyaḥ |
Ablativo |
पुंदासात्
puṁdāsāt |
पुंदासाभ्याम्
puṁdāsābhyām |
पुंदासेभ्यः
puṁdāsebhyaḥ |
Genitivo |
पुंदासस्य
puṁdāsasya |
पुंदासयोः
puṁdāsayoḥ |
पुंदासानाम्
puṁdāsānām |
Locativo |
पुंदासे
puṁdāse |
पुंदासयोः
puṁdāsayoḥ |
पुंदासेषु
puṁdāseṣu |