Sanskrit tools

Sanskrit declension


Declension of अपस्तना apastanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपस्तना apastanā
अपस्तने apastane
अपस्तनाः apastanāḥ
Vocative अपस्तने apastane
अपस्तने apastane
अपस्तनाः apastanāḥ
Accusative अपस्तनाम् apastanām
अपस्तने apastane
अपस्तनाः apastanāḥ
Instrumental अपस्तनया apastanayā
अपस्तनाभ्याम् apastanābhyām
अपस्तनाभिः apastanābhiḥ
Dative अपस्तनायै apastanāyai
अपस्तनाभ्याम् apastanābhyām
अपस्तनाभ्यः apastanābhyaḥ
Ablative अपस्तनायाः apastanāyāḥ
अपस्तनाभ्याम् apastanābhyām
अपस्तनाभ्यः apastanābhyaḥ
Genitive अपस्तनायाः apastanāyāḥ
अपस्तनयोः apastanayoḥ
अपस्तनानाम् apastanānām
Locative अपस्तनायाम् apastanāyām
अपस्तनयोः apastanayoḥ
अपस्तनासु apastanāsu