Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अपस्तना apastanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अपस्तना apastanā
अपस्तने apastane
अपस्तनाः apastanāḥ
Vocativo अपस्तने apastane
अपस्तने apastane
अपस्तनाः apastanāḥ
Acusativo अपस्तनाम् apastanām
अपस्तने apastane
अपस्तनाः apastanāḥ
Instrumental अपस्तनया apastanayā
अपस्तनाभ्याम् apastanābhyām
अपस्तनाभिः apastanābhiḥ
Dativo अपस्तनायै apastanāyai
अपस्तनाभ्याम् apastanābhyām
अपस्तनाभ्यः apastanābhyaḥ
Ablativo अपस्तनायाः apastanāyāḥ
अपस्तनाभ्याम् apastanābhyām
अपस्तनाभ्यः apastanābhyaḥ
Genitivo अपस्तनायाः apastanāyāḥ
अपस्तनयोः apastanayoḥ
अपस्तनानाम् apastanānām
Locativo अपस्तनायाम् apastanāyām
अपस्तनयोः apastanayoḥ
अपस्तनासु apastanāsu