| Singular | Dual | Plural | |
| Nominative |
अपस्तनम्
apastanam |
अपस्तने
apastane |
अपस्तनानि
apastanāni |
| Vocative |
अपस्तन
apastana |
अपस्तने
apastane |
अपस्तनानि
apastanāni |
| Accusative |
अपस्तनम्
apastanam |
अपस्तने
apastane |
अपस्तनानि
apastanāni |
| Instrumental |
अपस्तनेन
apastanena |
अपस्तनाभ्याम्
apastanābhyām |
अपस्तनैः
apastanaiḥ |
| Dative |
अपस्तनाय
apastanāya |
अपस्तनाभ्याम्
apastanābhyām |
अपस्तनेभ्यः
apastanebhyaḥ |
| Ablative |
अपस्तनात्
apastanāt |
अपस्तनाभ्याम्
apastanābhyām |
अपस्तनेभ्यः
apastanebhyaḥ |
| Genitive |
अपस्तनस्य
apastanasya |
अपस्तनयोः
apastanayoḥ |
अपस्तनानाम्
apastanānām |
| Locative |
अपस्तने
apastane |
अपस्तनयोः
apastanayoḥ |
अपस्तनेषु
apastaneṣu |