Herramientas de sánscrito

Declinación del sánscrito


Declinación de अपस्तन apastana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अपस्तनम् apastanam
अपस्तने apastane
अपस्तनानि apastanāni
Vocativo अपस्तन apastana
अपस्तने apastane
अपस्तनानि apastanāni
Acusativo अपस्तनम् apastanam
अपस्तने apastane
अपस्तनानि apastanāni
Instrumental अपस्तनेन apastanena
अपस्तनाभ्याम् apastanābhyām
अपस्तनैः apastanaiḥ
Dativo अपस्तनाय apastanāya
अपस्तनाभ्याम् apastanābhyām
अपस्तनेभ्यः apastanebhyaḥ
Ablativo अपस्तनात् apastanāt
अपस्तनाभ्याम् apastanābhyām
अपस्तनेभ्यः apastanebhyaḥ
Genitivo अपस्तनस्य apastanasya
अपस्तनयोः apastanayoḥ
अपस्तनानाम् apastanānām
Locativo अपस्तने apastane
अपस्तनयोः apastanayoḥ
अपस्तनेषु apastaneṣu