Sanskrit tools

Sanskrit declension


Declension of अग्निदूषित agnidūṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निदूषितः agnidūṣitaḥ
अग्निदूषितौ agnidūṣitau
अग्निदूषिताः agnidūṣitāḥ
Vocative अग्निदूषित agnidūṣita
अग्निदूषितौ agnidūṣitau
अग्निदूषिताः agnidūṣitāḥ
Accusative अग्निदूषितम् agnidūṣitam
अग्निदूषितौ agnidūṣitau
अग्निदूषितान् agnidūṣitān
Instrumental अग्निदूषितेन agnidūṣitena
अग्निदूषिताभ्याम् agnidūṣitābhyām
अग्निदूषितैः agnidūṣitaiḥ
Dative अग्निदूषिताय agnidūṣitāya
अग्निदूषिताभ्याम् agnidūṣitābhyām
अग्निदूषितेभ्यः agnidūṣitebhyaḥ
Ablative अग्निदूषितात् agnidūṣitāt
अग्निदूषिताभ्याम् agnidūṣitābhyām
अग्निदूषितेभ्यः agnidūṣitebhyaḥ
Genitive अग्निदूषितस्य agnidūṣitasya
अग्निदूषितयोः agnidūṣitayoḥ
अग्निदूषितानाम् agnidūṣitānām
Locative अग्निदूषिते agnidūṣite
अग्निदूषितयोः agnidūṣitayoḥ
अग्निदूषितेषु agnidūṣiteṣu