| Singular | Dual | Plural |
Nominativo |
अग्निदूषितः
agnidūṣitaḥ
|
अग्निदूषितौ
agnidūṣitau
|
अग्निदूषिताः
agnidūṣitāḥ
|
Vocativo |
अग्निदूषित
agnidūṣita
|
अग्निदूषितौ
agnidūṣitau
|
अग्निदूषिताः
agnidūṣitāḥ
|
Acusativo |
अग्निदूषितम्
agnidūṣitam
|
अग्निदूषितौ
agnidūṣitau
|
अग्निदूषितान्
agnidūṣitān
|
Instrumental |
अग्निदूषितेन
agnidūṣitena
|
अग्निदूषिताभ्याम्
agnidūṣitābhyām
|
अग्निदूषितैः
agnidūṣitaiḥ
|
Dativo |
अग्निदूषिताय
agnidūṣitāya
|
अग्निदूषिताभ्याम्
agnidūṣitābhyām
|
अग्निदूषितेभ्यः
agnidūṣitebhyaḥ
|
Ablativo |
अग्निदूषितात्
agnidūṣitāt
|
अग्निदूषिताभ्याम्
agnidūṣitābhyām
|
अग्निदूषितेभ्यः
agnidūṣitebhyaḥ
|
Genitivo |
अग्निदूषितस्य
agnidūṣitasya
|
अग्निदूषितयोः
agnidūṣitayoḥ
|
अग्निदूषितानाम्
agnidūṣitānām
|
Locativo |
अग्निदूषिते
agnidūṣite
|
अग्निदूषितयोः
agnidūṣitayoḥ
|
अग्निदूषितेषु
agnidūṣiteṣu
|