Sanskrit tools

Sanskrit declension


Declension of अग्निदूषिता agnidūṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निदूषिता agnidūṣitā
अग्निदूषिते agnidūṣite
अग्निदूषिताः agnidūṣitāḥ
Vocative अग्निदूषिते agnidūṣite
अग्निदूषिते agnidūṣite
अग्निदूषिताः agnidūṣitāḥ
Accusative अग्निदूषिताम् agnidūṣitām
अग्निदूषिते agnidūṣite
अग्निदूषिताः agnidūṣitāḥ
Instrumental अग्निदूषितया agnidūṣitayā
अग्निदूषिताभ्याम् agnidūṣitābhyām
अग्निदूषिताभिः agnidūṣitābhiḥ
Dative अग्निदूषितायै agnidūṣitāyai
अग्निदूषिताभ्याम् agnidūṣitābhyām
अग्निदूषिताभ्यः agnidūṣitābhyaḥ
Ablative अग्निदूषितायाः agnidūṣitāyāḥ
अग्निदूषिताभ्याम् agnidūṣitābhyām
अग्निदूषिताभ्यः agnidūṣitābhyaḥ
Genitive अग्निदूषितायाः agnidūṣitāyāḥ
अग्निदूषितयोः agnidūṣitayoḥ
अग्निदूषितानाम् agnidūṣitānām
Locative अग्निदूषितायाम् agnidūṣitāyām
अग्निदूषितयोः agnidūṣitayoḥ
अग्निदूषितासु agnidūṣitāsu