| Singular | Dual | Plural |
Nominativo |
अग्निदूषिता
agnidūṣitā
|
अग्निदूषिते
agnidūṣite
|
अग्निदूषिताः
agnidūṣitāḥ
|
Vocativo |
अग्निदूषिते
agnidūṣite
|
अग्निदूषिते
agnidūṣite
|
अग्निदूषिताः
agnidūṣitāḥ
|
Acusativo |
अग्निदूषिताम्
agnidūṣitām
|
अग्निदूषिते
agnidūṣite
|
अग्निदूषिताः
agnidūṣitāḥ
|
Instrumental |
अग्निदूषितया
agnidūṣitayā
|
अग्निदूषिताभ्याम्
agnidūṣitābhyām
|
अग्निदूषिताभिः
agnidūṣitābhiḥ
|
Dativo |
अग्निदूषितायै
agnidūṣitāyai
|
अग्निदूषिताभ्याम्
agnidūṣitābhyām
|
अग्निदूषिताभ्यः
agnidūṣitābhyaḥ
|
Ablativo |
अग्निदूषितायाः
agnidūṣitāyāḥ
|
अग्निदूषिताभ्याम्
agnidūṣitābhyām
|
अग्निदूषिताभ्यः
agnidūṣitābhyaḥ
|
Genitivo |
अग्निदूषितायाः
agnidūṣitāyāḥ
|
अग्निदूषितयोः
agnidūṣitayoḥ
|
अग्निदूषितानाम्
agnidūṣitānām
|
Locativo |
अग्निदूषितायाम्
agnidūṣitāyām
|
अग्निदूषितयोः
agnidūṣitayoḥ
|
अग्निदूषितासु
agnidūṣitāsu
|