Sanskrit tools

Sanskrit declension


Declension of अग्निदैवत agnidaivata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निदैवतम् agnidaivatam
अग्निदैवते agnidaivate
अग्निदैवतानि agnidaivatāni
Vocative अग्निदैवत agnidaivata
अग्निदैवते agnidaivate
अग्निदैवतानि agnidaivatāni
Accusative अग्निदैवतम् agnidaivatam
अग्निदैवते agnidaivate
अग्निदैवतानि agnidaivatāni
Instrumental अग्निदैवतेन agnidaivatena
अग्निदैवताभ्याम् agnidaivatābhyām
अग्निदैवतैः agnidaivataiḥ
Dative अग्निदैवताय agnidaivatāya
अग्निदैवताभ्याम् agnidaivatābhyām
अग्निदैवतेभ्यः agnidaivatebhyaḥ
Ablative अग्निदैवतात् agnidaivatāt
अग्निदैवताभ्याम् agnidaivatābhyām
अग्निदैवतेभ्यः agnidaivatebhyaḥ
Genitive अग्निदैवतस्य agnidaivatasya
अग्निदैवतयोः agnidaivatayoḥ
अग्निदैवतानाम् agnidaivatānām
Locative अग्निदैवते agnidaivate
अग्निदैवतयोः agnidaivatayoḥ
अग्निदैवतेषु agnidaivateṣu