| Singular | Dual | Plural |
Nominativo |
अग्निदैवतम्
agnidaivatam
|
अग्निदैवते
agnidaivate
|
अग्निदैवतानि
agnidaivatāni
|
Vocativo |
अग्निदैवत
agnidaivata
|
अग्निदैवते
agnidaivate
|
अग्निदैवतानि
agnidaivatāni
|
Acusativo |
अग्निदैवतम्
agnidaivatam
|
अग्निदैवते
agnidaivate
|
अग्निदैवतानि
agnidaivatāni
|
Instrumental |
अग्निदैवतेन
agnidaivatena
|
अग्निदैवताभ्याम्
agnidaivatābhyām
|
अग्निदैवतैः
agnidaivataiḥ
|
Dativo |
अग्निदैवताय
agnidaivatāya
|
अग्निदैवताभ्याम्
agnidaivatābhyām
|
अग्निदैवतेभ्यः
agnidaivatebhyaḥ
|
Ablativo |
अग्निदैवतात्
agnidaivatāt
|
अग्निदैवताभ्याम्
agnidaivatābhyām
|
अग्निदैवतेभ्यः
agnidaivatebhyaḥ
|
Genitivo |
अग्निदैवतस्य
agnidaivatasya
|
अग्निदैवतयोः
agnidaivatayoḥ
|
अग्निदैवतानाम्
agnidaivatānām
|
Locativo |
अग्निदैवते
agnidaivate
|
अग्निदैवतयोः
agnidaivatayoḥ
|
अग्निदैवतेषु
agnidaivateṣu
|