Sanskrit tools

Sanskrit declension


Declension of अग्निधान agnidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निधानम् agnidhānam
अग्निधाने agnidhāne
अग्निधानानि agnidhānāni
Vocative अग्निधान agnidhāna
अग्निधाने agnidhāne
अग्निधानानि agnidhānāni
Accusative अग्निधानम् agnidhānam
अग्निधाने agnidhāne
अग्निधानानि agnidhānāni
Instrumental अग्निधानेन agnidhānena
अग्निधानाभ्याम् agnidhānābhyām
अग्निधानैः agnidhānaiḥ
Dative अग्निधानाय agnidhānāya
अग्निधानाभ्याम् agnidhānābhyām
अग्निधानेभ्यः agnidhānebhyaḥ
Ablative अग्निधानात् agnidhānāt
अग्निधानाभ्याम् agnidhānābhyām
अग्निधानेभ्यः agnidhānebhyaḥ
Genitive अग्निधानस्य agnidhānasya
अग्निधानयोः agnidhānayoḥ
अग्निधानानाम् agnidhānānām
Locative अग्निधाने agnidhāne
अग्निधानयोः agnidhānayoḥ
अग्निधानेषु agnidhāneṣu