| Singular | Dual | Plural |
Nominativo |
अग्निधानम्
agnidhānam
|
अग्निधाने
agnidhāne
|
अग्निधानानि
agnidhānāni
|
Vocativo |
अग्निधान
agnidhāna
|
अग्निधाने
agnidhāne
|
अग्निधानानि
agnidhānāni
|
Acusativo |
अग्निधानम्
agnidhānam
|
अग्निधाने
agnidhāne
|
अग्निधानानि
agnidhānāni
|
Instrumental |
अग्निधानेन
agnidhānena
|
अग्निधानाभ्याम्
agnidhānābhyām
|
अग्निधानैः
agnidhānaiḥ
|
Dativo |
अग्निधानाय
agnidhānāya
|
अग्निधानाभ्याम्
agnidhānābhyām
|
अग्निधानेभ्यः
agnidhānebhyaḥ
|
Ablativo |
अग्निधानात्
agnidhānāt
|
अग्निधानाभ्याम्
agnidhānābhyām
|
अग्निधानेभ्यः
agnidhānebhyaḥ
|
Genitivo |
अग्निधानस्य
agnidhānasya
|
अग्निधानयोः
agnidhānayoḥ
|
अग्निधानानाम्
agnidhānānām
|
Locativo |
अग्निधाने
agnidhāne
|
अग्निधानयोः
agnidhānayoḥ
|
अग्निधानेषु
agnidhāneṣu
|