| Singular | Dual | Plural |
Nominative |
अग्निपुच्छम्
agnipuccham
|
अग्निपुच्छे
agnipucche
|
अग्निपुच्छानि
agnipucchāni
|
Vocative |
अग्निपुच्छ
agnipuccha
|
अग्निपुच्छे
agnipucche
|
अग्निपुच्छानि
agnipucchāni
|
Accusative |
अग्निपुच्छम्
agnipuccham
|
अग्निपुच्छे
agnipucche
|
अग्निपुच्छानि
agnipucchāni
|
Instrumental |
अग्निपुच्छेन
agnipucchena
|
अग्निपुच्छाभ्याम्
agnipucchābhyām
|
अग्निपुच्छैः
agnipucchaiḥ
|
Dative |
अग्निपुच्छाय
agnipucchāya
|
अग्निपुच्छाभ्याम्
agnipucchābhyām
|
अग्निपुच्छेभ्यः
agnipucchebhyaḥ
|
Ablative |
अग्निपुच्छात्
agnipucchāt
|
अग्निपुच्छाभ्याम्
agnipucchābhyām
|
अग्निपुच्छेभ्यः
agnipucchebhyaḥ
|
Genitive |
अग्निपुच्छस्य
agnipucchasya
|
अग्निपुच्छयोः
agnipucchayoḥ
|
अग्निपुच्छानाम्
agnipucchānām
|
Locative |
अग्निपुच्छे
agnipucche
|
अग्निपुच्छयोः
agnipucchayoḥ
|
अग्निपुच्छेषु
agnipuccheṣu
|