| Singular | Dual | Plural |
Nominativo |
अग्निपुच्छम्
agnipuccham
|
अग्निपुच्छे
agnipucche
|
अग्निपुच्छानि
agnipucchāni
|
Vocativo |
अग्निपुच्छ
agnipuccha
|
अग्निपुच्छे
agnipucche
|
अग्निपुच्छानि
agnipucchāni
|
Acusativo |
अग्निपुच्छम्
agnipuccham
|
अग्निपुच्छे
agnipucche
|
अग्निपुच्छानि
agnipucchāni
|
Instrumental |
अग्निपुच्छेन
agnipucchena
|
अग्निपुच्छाभ्याम्
agnipucchābhyām
|
अग्निपुच्छैः
agnipucchaiḥ
|
Dativo |
अग्निपुच्छाय
agnipucchāya
|
अग्निपुच्छाभ्याम्
agnipucchābhyām
|
अग्निपुच्छेभ्यः
agnipucchebhyaḥ
|
Ablativo |
अग्निपुच्छात्
agnipucchāt
|
अग्निपुच्छाभ्याम्
agnipucchābhyām
|
अग्निपुच्छेभ्यः
agnipucchebhyaḥ
|
Genitivo |
अग्निपुच्छस्य
agnipucchasya
|
अग्निपुच्छयोः
agnipucchayoḥ
|
अग्निपुच्छानाम्
agnipucchānām
|
Locativo |
अग्निपुच्छे
agnipucche
|
अग्निपुच्छयोः
agnipucchayoḥ
|
अग्निपुच्छेषु
agnipuccheṣu
|