Sanskrit tools

Sanskrit declension


Declension of प्रजल्प prajalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजल्पः prajalpaḥ
प्रजल्पौ prajalpau
प्रजल्पाः prajalpāḥ
Vocative प्रजल्प prajalpa
प्रजल्पौ prajalpau
प्रजल्पाः prajalpāḥ
Accusative प्रजल्पम् prajalpam
प्रजल्पौ prajalpau
प्रजल्पान् prajalpān
Instrumental प्रजल्पेन prajalpena
प्रजल्पाभ्याम् prajalpābhyām
प्रजल्पैः prajalpaiḥ
Dative प्रजल्पाय prajalpāya
प्रजल्पाभ्याम् prajalpābhyām
प्रजल्पेभ्यः prajalpebhyaḥ
Ablative प्रजल्पात् prajalpāt
प्रजल्पाभ्याम् prajalpābhyām
प्रजल्पेभ्यः prajalpebhyaḥ
Genitive प्रजल्पस्य prajalpasya
प्रजल्पयोः prajalpayoḥ
प्रजल्पानाम् prajalpānām
Locative प्रजल्पे prajalpe
प्रजल्पयोः prajalpayoḥ
प्रजल्पेषु prajalpeṣu