| Singular | Dual | Plural |
Nominative |
प्रजल्पः
prajalpaḥ
|
प्रजल्पौ
prajalpau
|
प्रजल्पाः
prajalpāḥ
|
Vocative |
प्रजल्प
prajalpa
|
प्रजल्पौ
prajalpau
|
प्रजल्पाः
prajalpāḥ
|
Accusative |
प्रजल्पम्
prajalpam
|
प्रजल्पौ
prajalpau
|
प्रजल्पान्
prajalpān
|
Instrumental |
प्रजल्पेन
prajalpena
|
प्रजल्पाभ्याम्
prajalpābhyām
|
प्रजल्पैः
prajalpaiḥ
|
Dative |
प्रजल्पाय
prajalpāya
|
प्रजल्पाभ्याम्
prajalpābhyām
|
प्रजल्पेभ्यः
prajalpebhyaḥ
|
Ablative |
प्रजल्पात्
prajalpāt
|
प्रजल्पाभ्याम्
prajalpābhyām
|
प्रजल्पेभ्यः
prajalpebhyaḥ
|
Genitive |
प्रजल्पस्य
prajalpasya
|
प्रजल्पयोः
prajalpayoḥ
|
प्रजल्पानाम्
prajalpānām
|
Locative |
प्रजल्पे
prajalpe
|
प्रजल्पयोः
prajalpayoḥ
|
प्रजल्पेषु
prajalpeṣu
|