| Singular | Dual | Plural |
Nominativo |
प्रजल्पः
prajalpaḥ
|
प्रजल्पौ
prajalpau
|
प्रजल्पाः
prajalpāḥ
|
Vocativo |
प्रजल्प
prajalpa
|
प्रजल्पौ
prajalpau
|
प्रजल्पाः
prajalpāḥ
|
Acusativo |
प्रजल्पम्
prajalpam
|
प्रजल्पौ
prajalpau
|
प्रजल्पान्
prajalpān
|
Instrumental |
प्रजल्पेन
prajalpena
|
प्रजल्पाभ्याम्
prajalpābhyām
|
प्रजल्पैः
prajalpaiḥ
|
Dativo |
प्रजल्पाय
prajalpāya
|
प्रजल्पाभ्याम्
prajalpābhyām
|
प्रजल्पेभ्यः
prajalpebhyaḥ
|
Ablativo |
प्रजल्पात्
prajalpāt
|
प्रजल्पाभ्याम्
prajalpābhyām
|
प्रजल्पेभ्यः
prajalpebhyaḥ
|
Genitivo |
प्रजल्पस्य
prajalpasya
|
प्रजल्पयोः
prajalpayoḥ
|
प्रजल्पानाम्
prajalpānām
|
Locativo |
प्रजल्पे
prajalpe
|
प्रजल्पयोः
prajalpayoḥ
|
प्रजल्पेषु
prajalpeṣu
|