| Singular | Dual | Plural |
Nominative |
प्रजागरः
prajāgaraḥ
|
प्रजागरौ
prajāgarau
|
प्रजागराः
prajāgarāḥ
|
Vocative |
प्रजागर
prajāgara
|
प्रजागरौ
prajāgarau
|
प्रजागराः
prajāgarāḥ
|
Accusative |
प्रजागरम्
prajāgaram
|
प्रजागरौ
prajāgarau
|
प्रजागरान्
prajāgarān
|
Instrumental |
प्रजागरेण
prajāgareṇa
|
प्रजागराभ्याम्
prajāgarābhyām
|
प्रजागरैः
prajāgaraiḥ
|
Dative |
प्रजागराय
prajāgarāya
|
प्रजागराभ्याम्
prajāgarābhyām
|
प्रजागरेभ्यः
prajāgarebhyaḥ
|
Ablative |
प्रजागरात्
prajāgarāt
|
प्रजागराभ्याम्
prajāgarābhyām
|
प्रजागरेभ्यः
prajāgarebhyaḥ
|
Genitive |
प्रजागरस्य
prajāgarasya
|
प्रजागरयोः
prajāgarayoḥ
|
प्रजागराणाम्
prajāgarāṇām
|
Locative |
प्रजागरे
prajāgare
|
प्रजागरयोः
prajāgarayoḥ
|
प्रजागरेषु
prajāgareṣu
|