| Singular | Dual | Plural |
Nominativo |
प्रजागरः
prajāgaraḥ
|
प्रजागरौ
prajāgarau
|
प्रजागराः
prajāgarāḥ
|
Vocativo |
प्रजागर
prajāgara
|
प्रजागरौ
prajāgarau
|
प्रजागराः
prajāgarāḥ
|
Acusativo |
प्रजागरम्
prajāgaram
|
प्रजागरौ
prajāgarau
|
प्रजागरान्
prajāgarān
|
Instrumental |
प्रजागरेण
prajāgareṇa
|
प्रजागराभ्याम्
prajāgarābhyām
|
प्रजागरैः
prajāgaraiḥ
|
Dativo |
प्रजागराय
prajāgarāya
|
प्रजागराभ्याम्
prajāgarābhyām
|
प्रजागरेभ्यः
prajāgarebhyaḥ
|
Ablativo |
प्रजागरात्
prajāgarāt
|
प्रजागराभ्याम्
prajāgarābhyām
|
प्रजागरेभ्यः
prajāgarebhyaḥ
|
Genitivo |
प्रजागरस्य
prajāgarasya
|
प्रजागरयोः
prajāgarayoḥ
|
प्रजागराणाम्
prajāgarāṇām
|
Locativo |
प्रजागरे
prajāgare
|
प्रजागरयोः
prajāgarayoḥ
|
प्रजागरेषु
prajāgareṣu
|