Sanskrit tools

Sanskrit declension


Declension of प्रजागरण prajāgaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजागरणम् prajāgaraṇam
प्रजागरणे prajāgaraṇe
प्रजागरणानि prajāgaraṇāni
Vocative प्रजागरण prajāgaraṇa
प्रजागरणे prajāgaraṇe
प्रजागरणानि prajāgaraṇāni
Accusative प्रजागरणम् prajāgaraṇam
प्रजागरणे prajāgaraṇe
प्रजागरणानि prajāgaraṇāni
Instrumental प्रजागरणेन prajāgaraṇena
प्रजागरणाभ्याम् prajāgaraṇābhyām
प्रजागरणैः prajāgaraṇaiḥ
Dative प्रजागरणाय prajāgaraṇāya
प्रजागरणाभ्याम् prajāgaraṇābhyām
प्रजागरणेभ्यः prajāgaraṇebhyaḥ
Ablative प्रजागरणात् prajāgaraṇāt
प्रजागरणाभ्याम् prajāgaraṇābhyām
प्रजागरणेभ्यः prajāgaraṇebhyaḥ
Genitive प्रजागरणस्य prajāgaraṇasya
प्रजागरणयोः prajāgaraṇayoḥ
प्रजागरणानाम् prajāgaraṇānām
Locative प्रजागरणे prajāgaraṇe
प्रजागरणयोः prajāgaraṇayoḥ
प्रजागरणेषु prajāgaraṇeṣu