Sanskrit tools

Sanskrit declension


Declension of प्रजागरूका prajāgarūkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजागरूका prajāgarūkā
प्रजागरूके prajāgarūke
प्रजागरूकाः prajāgarūkāḥ
Vocative प्रजागरूके prajāgarūke
प्रजागरूके prajāgarūke
प्रजागरूकाः prajāgarūkāḥ
Accusative प्रजागरूकाम् prajāgarūkām
प्रजागरूके prajāgarūke
प्रजागरूकाः prajāgarūkāḥ
Instrumental प्रजागरूकया prajāgarūkayā
प्रजागरूकाभ्याम् prajāgarūkābhyām
प्रजागरूकाभिः prajāgarūkābhiḥ
Dative प्रजागरूकायै prajāgarūkāyai
प्रजागरूकाभ्याम् prajāgarūkābhyām
प्रजागरूकाभ्यः prajāgarūkābhyaḥ
Ablative प्रजागरूकायाः prajāgarūkāyāḥ
प्रजागरूकाभ्याम् prajāgarūkābhyām
प्रजागरूकाभ्यः prajāgarūkābhyaḥ
Genitive प्रजागरूकायाः prajāgarūkāyāḥ
प्रजागरूकयोः prajāgarūkayoḥ
प्रजागरूकाणाम् prajāgarūkāṇām
Locative प्रजागरूकायाम् prajāgarūkāyām
प्रजागरूकयोः prajāgarūkayoḥ
प्रजागरूकासु prajāgarūkāsu