| Singular | Dual | Plural |
Nominativo |
प्रजागरूका
prajāgarūkā
|
प्रजागरूके
prajāgarūke
|
प्रजागरूकाः
prajāgarūkāḥ
|
Vocativo |
प्रजागरूके
prajāgarūke
|
प्रजागरूके
prajāgarūke
|
प्रजागरूकाः
prajāgarūkāḥ
|
Acusativo |
प्रजागरूकाम्
prajāgarūkām
|
प्रजागरूके
prajāgarūke
|
प्रजागरूकाः
prajāgarūkāḥ
|
Instrumental |
प्रजागरूकया
prajāgarūkayā
|
प्रजागरूकाभ्याम्
prajāgarūkābhyām
|
प्रजागरूकाभिः
prajāgarūkābhiḥ
|
Dativo |
प्रजागरूकायै
prajāgarūkāyai
|
प्रजागरूकाभ्याम्
prajāgarūkābhyām
|
प्रजागरूकाभ्यः
prajāgarūkābhyaḥ
|
Ablativo |
प्रजागरूकायाः
prajāgarūkāyāḥ
|
प्रजागरूकाभ्याम्
prajāgarūkābhyām
|
प्रजागरूकाभ्यः
prajāgarūkābhyaḥ
|
Genitivo |
प्रजागरूकायाः
prajāgarūkāyāḥ
|
प्रजागरूकयोः
prajāgarūkayoḥ
|
प्रजागरूकाणाम्
prajāgarūkāṇām
|
Locativo |
प्रजागरूकायाम्
prajāgarūkāyām
|
प्रजागरूकयोः
prajāgarūkayoḥ
|
प्रजागरूकासु
prajāgarūkāsu
|