Sanskrit tools

Sanskrit declension


Declension of प्रजागरूक prajāgarūka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजागरूकम् prajāgarūkam
प्रजागरूके prajāgarūke
प्रजागरूकाणि prajāgarūkāṇi
Vocative प्रजागरूक prajāgarūka
प्रजागरूके prajāgarūke
प्रजागरूकाणि prajāgarūkāṇi
Accusative प्रजागरूकम् prajāgarūkam
प्रजागरूके prajāgarūke
प्रजागरूकाणि prajāgarūkāṇi
Instrumental प्रजागरूकेण prajāgarūkeṇa
प्रजागरूकाभ्याम् prajāgarūkābhyām
प्रजागरूकैः prajāgarūkaiḥ
Dative प्रजागरूकाय prajāgarūkāya
प्रजागरूकाभ्याम् prajāgarūkābhyām
प्रजागरूकेभ्यः prajāgarūkebhyaḥ
Ablative प्रजागरूकात् prajāgarūkāt
प्रजागरूकाभ्याम् prajāgarūkābhyām
प्रजागरूकेभ्यः prajāgarūkebhyaḥ
Genitive प्रजागरूकस्य prajāgarūkasya
प्रजागरूकयोः prajāgarūkayoḥ
प्रजागरूकाणाम् prajāgarūkāṇām
Locative प्रजागरूके prajāgarūke
प्रजागरूकयोः prajāgarūkayoḥ
प्रजागरूकेषु prajāgarūkeṣu