| Singular | Dual | Plural |
Nominativo |
प्रजागरूकम्
prajāgarūkam
|
प्रजागरूके
prajāgarūke
|
प्रजागरूकाणि
prajāgarūkāṇi
|
Vocativo |
प्रजागरूक
prajāgarūka
|
प्रजागरूके
prajāgarūke
|
प्रजागरूकाणि
prajāgarūkāṇi
|
Acusativo |
प्रजागरूकम्
prajāgarūkam
|
प्रजागरूके
prajāgarūke
|
प्रजागरूकाणि
prajāgarūkāṇi
|
Instrumental |
प्रजागरूकेण
prajāgarūkeṇa
|
प्रजागरूकाभ्याम्
prajāgarūkābhyām
|
प्रजागरूकैः
prajāgarūkaiḥ
|
Dativo |
प्रजागरूकाय
prajāgarūkāya
|
प्रजागरूकाभ्याम्
prajāgarūkābhyām
|
प्रजागरूकेभ्यः
prajāgarūkebhyaḥ
|
Ablativo |
प्रजागरूकात्
prajāgarūkāt
|
प्रजागरूकाभ्याम्
prajāgarūkābhyām
|
प्रजागरूकेभ्यः
prajāgarūkebhyaḥ
|
Genitivo |
प्रजागरूकस्य
prajāgarūkasya
|
प्रजागरूकयोः
prajāgarūkayoḥ
|
प्रजागरूकाणाम्
prajāgarūkāṇām
|
Locativo |
प्रजागरूके
prajāgarūke
|
प्रजागरूकयोः
prajāgarūkayoḥ
|
प्रजागरूकेषु
prajāgarūkeṣu
|