| Singular | Dual | Plural |
Nominative |
प्रजापयिता
prajāpayitā
|
प्रजापयितारौ
prajāpayitārau
|
प्रजापयितारः
prajāpayitāraḥ
|
Vocative |
प्रजापयितः
prajāpayitaḥ
|
प्रजापयितारौ
prajāpayitārau
|
प्रजापयितारः
prajāpayitāraḥ
|
Accusative |
प्रजापयितारम्
prajāpayitāram
|
प्रजापयितारौ
prajāpayitārau
|
प्रजापयितॄन्
prajāpayitṝn
|
Instrumental |
प्रजापयित्रा
prajāpayitrā
|
प्रजापयितृभ्याम्
prajāpayitṛbhyām
|
प्रजापयितृभिः
prajāpayitṛbhiḥ
|
Dative |
प्रजापयित्रे
prajāpayitre
|
प्रजापयितृभ्याम्
prajāpayitṛbhyām
|
प्रजापयितृभ्यः
prajāpayitṛbhyaḥ
|
Ablative |
प्रजापयितुः
prajāpayituḥ
|
प्रजापयितृभ्याम्
prajāpayitṛbhyām
|
प्रजापयितृभ्यः
prajāpayitṛbhyaḥ
|
Genitive |
प्रजापयितुः
prajāpayituḥ
|
प्रजापयित्रोः
prajāpayitroḥ
|
प्रजापयितॄणाम्
prajāpayitṝṇām
|
Locative |
प्रजापयितरि
prajāpayitari
|
प्रजापयित्रोः
prajāpayitroḥ
|
प्रजापयितृषु
prajāpayitṛṣu
|