| Singular | Dual | Plural |
Nominativo |
प्रजापयिता
prajāpayitā
|
प्रजापयितारौ
prajāpayitārau
|
प्रजापयितारः
prajāpayitāraḥ
|
Vocativo |
प्रजापयितः
prajāpayitaḥ
|
प्रजापयितारौ
prajāpayitārau
|
प्रजापयितारः
prajāpayitāraḥ
|
Acusativo |
प्रजापयितारम्
prajāpayitāram
|
प्रजापयितारौ
prajāpayitārau
|
प्रजापयितॄन्
prajāpayitṝn
|
Instrumental |
प्रजापयित्रा
prajāpayitrā
|
प्रजापयितृभ्याम्
prajāpayitṛbhyām
|
प्रजापयितृभिः
prajāpayitṛbhiḥ
|
Dativo |
प्रजापयित्रे
prajāpayitre
|
प्रजापयितृभ्याम्
prajāpayitṛbhyām
|
प्रजापयितृभ्यः
prajāpayitṛbhyaḥ
|
Ablativo |
प्रजापयितुः
prajāpayituḥ
|
प्रजापयितृभ्याम्
prajāpayitṛbhyām
|
प्रजापयितृभ्यः
prajāpayitṛbhyaḥ
|
Genitivo |
प्रजापयितुः
prajāpayituḥ
|
प्रजापयित्रोः
prajāpayitroḥ
|
प्रजापयितॄणाम्
prajāpayitṝṇām
|
Locativo |
प्रजापयितरि
prajāpayitari
|
प्रजापयित्रोः
prajāpayitroḥ
|
प्रजापयितृषु
prajāpayitṛṣu
|