Sanskrit tools

Sanskrit declension


Declension of प्रजय prajaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजयः prajayaḥ
प्रजयौ prajayau
प्रजयाः prajayāḥ
Vocative प्रजय prajaya
प्रजयौ prajayau
प्रजयाः prajayāḥ
Accusative प्रजयम् prajayam
प्रजयौ prajayau
प्रजयान् prajayān
Instrumental प्रजयेन prajayena
प्रजयाभ्याम् prajayābhyām
प्रजयैः prajayaiḥ
Dative प्रजयाय prajayāya
प्रजयाभ्याम् prajayābhyām
प्रजयेभ्यः prajayebhyaḥ
Ablative प्रजयात् prajayāt
प्रजयाभ्याम् prajayābhyām
प्रजयेभ्यः prajayebhyaḥ
Genitive प्रजयस्य prajayasya
प्रजययोः prajayayoḥ
प्रजयानाम् prajayānām
Locative प्रजये prajaye
प्रजययोः prajayayoḥ
प्रजयेषु prajayeṣu