Singular | Dual | Plural | |
Nominativo |
प्रजयः
prajayaḥ |
प्रजयौ
prajayau |
प्रजयाः
prajayāḥ |
Vocativo |
प्रजय
prajaya |
प्रजयौ
prajayau |
प्रजयाः
prajayāḥ |
Acusativo |
प्रजयम्
prajayam |
प्रजयौ
prajayau |
प्रजयान्
prajayān |
Instrumental |
प्रजयेन
prajayena |
प्रजयाभ्याम्
prajayābhyām |
प्रजयैः
prajayaiḥ |
Dativo |
प्रजयाय
prajayāya |
प्रजयाभ्याम्
prajayābhyām |
प्रजयेभ्यः
prajayebhyaḥ |
Ablativo |
प्रजयात्
prajayāt |
प्रजयाभ्याम्
prajayābhyām |
प्रजयेभ्यः
prajayebhyaḥ |
Genitivo |
प्रजयस्य
prajayasya |
प्रजययोः
prajayayoḥ |
प्रजयानाम्
prajayānām |
Locativo |
प्रजये
prajaye |
प्रजययोः
prajayayoḥ |
प्रजयेषु
prajayeṣu |