Sanskrit tools

Sanskrit declension


Declension of प्रजिता prajitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजिता prajitā
प्रजिते prajite
प्रजिताः prajitāḥ
Vocative प्रजिते prajite
प्रजिते prajite
प्रजिताः prajitāḥ
Accusative प्रजिताम् prajitām
प्रजिते prajite
प्रजिताः prajitāḥ
Instrumental प्रजितया prajitayā
प्रजिताभ्याम् prajitābhyām
प्रजिताभिः prajitābhiḥ
Dative प्रजितायै prajitāyai
प्रजिताभ्याम् prajitābhyām
प्रजिताभ्यः prajitābhyaḥ
Ablative प्रजितायाः prajitāyāḥ
प्रजिताभ्याम् prajitābhyām
प्रजिताभ्यः prajitābhyaḥ
Genitive प्रजितायाः prajitāyāḥ
प्रजितयोः prajitayoḥ
प्रजितानाम् prajitānām
Locative प्रजितायाम् prajitāyām
प्रजितयोः prajitayoḥ
प्रजितासु prajitāsu