Singular | Dual | Plural | |
Nominativo |
प्रजिता
prajitā |
प्रजिते
prajite |
प्रजिताः
prajitāḥ |
Vocativo |
प्रजिते
prajite |
प्रजिते
prajite |
प्रजिताः
prajitāḥ |
Acusativo |
प्रजिताम्
prajitām |
प्रजिते
prajite |
प्रजिताः
prajitāḥ |
Instrumental |
प्रजितया
prajitayā |
प्रजिताभ्याम्
prajitābhyām |
प्रजिताभिः
prajitābhiḥ |
Dativo |
प्रजितायै
prajitāyai |
प्रजिताभ्याम्
prajitābhyām |
प्रजिताभ्यः
prajitābhyaḥ |
Ablativo |
प्रजितायाः
prajitāyāḥ |
प्रजिताभ्याम्
prajitābhyām |
प्रजिताभ्यः
prajitābhyaḥ |
Genitivo |
प्रजितायाः
prajitāyāḥ |
प्रजितयोः
prajitayoḥ |
प्रजितानाम्
prajitānām |
Locativo |
प्रजितायाम्
prajitāyām |
प्रजितयोः
prajitayoḥ |
प्रजितासु
prajitāsu |