Sanskrit tools

Sanskrit declension


Declension of प्रजिहीर्षु prajihīrṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजिहीर्षु prajihīrṣu
प्रजिहीर्षुणी prajihīrṣuṇī
प्रजिहीर्षूणि prajihīrṣūṇi
Vocative प्रजिहीर्षो prajihīrṣo
प्रजिहीर्षु prajihīrṣu
प्रजिहीर्षुणी prajihīrṣuṇī
प्रजिहीर्षूणि prajihīrṣūṇi
Accusative प्रजिहीर्षु prajihīrṣu
प्रजिहीर्षुणी prajihīrṣuṇī
प्रजिहीर्षूणि prajihīrṣūṇi
Instrumental प्रजिहीर्षुणा prajihīrṣuṇā
प्रजिहीर्षुभ्याम् prajihīrṣubhyām
प्रजिहीर्षुभिः prajihīrṣubhiḥ
Dative प्रजिहीर्षुणे prajihīrṣuṇe
प्रजिहीर्षुभ्याम् prajihīrṣubhyām
प्रजिहीर्षुभ्यः prajihīrṣubhyaḥ
Ablative प्रजिहीर्षुणः prajihīrṣuṇaḥ
प्रजिहीर्षुभ्याम् prajihīrṣubhyām
प्रजिहीर्षुभ्यः prajihīrṣubhyaḥ
Genitive प्रजिहीर्षुणः prajihīrṣuṇaḥ
प्रजिहीर्षुणोः prajihīrṣuṇoḥ
प्रजिहीर्षूणाम् prajihīrṣūṇām
Locative प्रजिहीर्षुणि prajihīrṣuṇi
प्रजिहीर्षुणोः prajihīrṣuṇoḥ
प्रजिहीर्षुषु prajihīrṣuṣu