Singular | Dual | Plural | |
Nominative |
प्रजीवी
prajīvī |
प्रजीविनौ
prajīvinau |
प्रजीविनः
prajīvinaḥ |
Vocative |
प्रजीविन्
prajīvin |
प्रजीविनौ
prajīvinau |
प्रजीविनः
prajīvinaḥ |
Accusative |
प्रजीविनम्
prajīvinam |
प्रजीविनौ
prajīvinau |
प्रजीविनः
prajīvinaḥ |
Instrumental |
प्रजीविना
prajīvinā |
प्रजीविभ्याम्
prajīvibhyām |
प्रजीविभिः
prajīvibhiḥ |
Dative |
प्रजीविने
prajīvine |
प्रजीविभ्याम्
prajīvibhyām |
प्रजीविभ्यः
prajīvibhyaḥ |
Ablative |
प्रजीविनः
prajīvinaḥ |
प्रजीविभ्याम्
prajīvibhyām |
प्रजीविभ्यः
prajīvibhyaḥ |
Genitive |
प्रजीविनः
prajīvinaḥ |
प्रजीविनोः
prajīvinoḥ |
प्रजीविनाम्
prajīvinām |
Locative |
प्रजीविनि
prajīvini |
प्रजीविनोः
prajīvinoḥ |
प्रजीविषु
prajīviṣu |