| Singular | Dual | Plural |
Nominative |
प्रजुष्टा
prajuṣṭā
|
प्रजुष्टे
prajuṣṭe
|
प्रजुष्टाः
prajuṣṭāḥ
|
Vocative |
प्रजुष्टे
prajuṣṭe
|
प्रजुष्टे
prajuṣṭe
|
प्रजुष्टाः
prajuṣṭāḥ
|
Accusative |
प्रजुष्टाम्
prajuṣṭām
|
प्रजुष्टे
prajuṣṭe
|
प्रजुष्टाः
prajuṣṭāḥ
|
Instrumental |
प्रजुष्टया
prajuṣṭayā
|
प्रजुष्टाभ्याम्
prajuṣṭābhyām
|
प्रजुष्टाभिः
prajuṣṭābhiḥ
|
Dative |
प्रजुष्टायै
prajuṣṭāyai
|
प्रजुष्टाभ्याम्
prajuṣṭābhyām
|
प्रजुष्टाभ्यः
prajuṣṭābhyaḥ
|
Ablative |
प्रजुष्टायाः
prajuṣṭāyāḥ
|
प्रजुष्टाभ्याम्
prajuṣṭābhyām
|
प्रजुष्टाभ्यः
prajuṣṭābhyaḥ
|
Genitive |
प्रजुष्टायाः
prajuṣṭāyāḥ
|
प्रजुष्टयोः
prajuṣṭayoḥ
|
प्रजुष्टानाम्
prajuṣṭānām
|
Locative |
प्रजुष्टायाम्
prajuṣṭāyām
|
प्रजुष्टयोः
prajuṣṭayoḥ
|
प्रजुष्टासु
prajuṣṭāsu
|