Sanskrit tools

Sanskrit declension


Declension of प्रजुष्टा prajuṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजुष्टा prajuṣṭā
प्रजुष्टे prajuṣṭe
प्रजुष्टाः prajuṣṭāḥ
Vocative प्रजुष्टे prajuṣṭe
प्रजुष्टे prajuṣṭe
प्रजुष्टाः prajuṣṭāḥ
Accusative प्रजुष्टाम् prajuṣṭām
प्रजुष्टे prajuṣṭe
प्रजुष्टाः prajuṣṭāḥ
Instrumental प्रजुष्टया prajuṣṭayā
प्रजुष्टाभ्याम् prajuṣṭābhyām
प्रजुष्टाभिः prajuṣṭābhiḥ
Dative प्रजुष्टायै prajuṣṭāyai
प्रजुष्टाभ्याम् prajuṣṭābhyām
प्रजुष्टाभ्यः prajuṣṭābhyaḥ
Ablative प्रजुष्टायाः prajuṣṭāyāḥ
प्रजुष्टाभ्याम् prajuṣṭābhyām
प्रजुष्टाभ्यः prajuṣṭābhyaḥ
Genitive प्रजुष्टायाः prajuṣṭāyāḥ
प्रजुष्टयोः prajuṣṭayoḥ
प्रजुष्टानाम् prajuṣṭānām
Locative प्रजुष्टायाम् prajuṣṭāyām
प्रजुष्टयोः prajuṣṭayoḥ
प्रजुष्टासु prajuṣṭāsu