| Singular | Dual | Plural |
Nominativo |
प्रजुष्टा
prajuṣṭā
|
प्रजुष्टे
prajuṣṭe
|
प्रजुष्टाः
prajuṣṭāḥ
|
Vocativo |
प्रजुष्टे
prajuṣṭe
|
प्रजुष्टे
prajuṣṭe
|
प्रजुष्टाः
prajuṣṭāḥ
|
Acusativo |
प्रजुष्टाम्
prajuṣṭām
|
प्रजुष्टे
prajuṣṭe
|
प्रजुष्टाः
prajuṣṭāḥ
|
Instrumental |
प्रजुष्टया
prajuṣṭayā
|
प्रजुष्टाभ्याम्
prajuṣṭābhyām
|
प्रजुष्टाभिः
prajuṣṭābhiḥ
|
Dativo |
प्रजुष्टायै
prajuṣṭāyai
|
प्रजुष्टाभ्याम्
prajuṣṭābhyām
|
प्रजुष्टाभ्यः
prajuṣṭābhyaḥ
|
Ablativo |
प्रजुष्टायाः
prajuṣṭāyāḥ
|
प्रजुष्टाभ्याम्
prajuṣṭābhyām
|
प्रजुष्टाभ्यः
prajuṣṭābhyaḥ
|
Genitivo |
प्रजुष्टायाः
prajuṣṭāyāḥ
|
प्रजुष्टयोः
prajuṣṭayoḥ
|
प्रजुष्टानाम्
prajuṣṭānām
|
Locativo |
प्रजुष्टायाम्
prajuṣṭāyām
|
प्रजुष्टयोः
prajuṣṭayoḥ
|
प्रजुष्टासु
prajuṣṭāsu
|