Sanskrit tools

Sanskrit declension


Declension of प्रजव prajava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजवः prajavaḥ
प्रजवौ prajavau
प्रजवाः prajavāḥ
Vocative प्रजव prajava
प्रजवौ prajavau
प्रजवाः prajavāḥ
Accusative प्रजवम् prajavam
प्रजवौ prajavau
प्रजवान् prajavān
Instrumental प्रजवेन prajavena
प्रजवाभ्याम् prajavābhyām
प्रजवैः prajavaiḥ
Dative प्रजवाय prajavāya
प्रजवाभ्याम् prajavābhyām
प्रजवेभ्यः prajavebhyaḥ
Ablative प्रजवात् prajavāt
प्रजवाभ्याम् prajavābhyām
प्रजवेभ्यः prajavebhyaḥ
Genitive प्रजवस्य prajavasya
प्रजवयोः prajavayoḥ
प्रजवानाम् prajavānām
Locative प्रजवे prajave
प्रजवयोः prajavayoḥ
प्रजवेषु prajaveṣu