Singular | Dual | Plural | |
Nominativo |
प्रजवः
prajavaḥ |
प्रजवौ
prajavau |
प्रजवाः
prajavāḥ |
Vocativo |
प्रजव
prajava |
प्रजवौ
prajavau |
प्रजवाः
prajavāḥ |
Acusativo |
प्रजवम्
prajavam |
प्रजवौ
prajavau |
प्रजवान्
prajavān |
Instrumental |
प्रजवेन
prajavena |
प्रजवाभ्याम्
prajavābhyām |
प्रजवैः
prajavaiḥ |
Dativo |
प्रजवाय
prajavāya |
प्रजवाभ्याम्
prajavābhyām |
प्रजवेभ्यः
prajavebhyaḥ |
Ablativo |
प्रजवात्
prajavāt |
प्रजवाभ्याम्
prajavābhyām |
प्रजवेभ्यः
prajavebhyaḥ |
Genitivo |
प्रजवस्य
prajavasya |
प्रजवयोः
prajavayoḥ |
प्रजवानाम्
prajavānām |
Locativo |
प्रजवे
prajave |
प्रजवयोः
prajavayoḥ |
प्रजवेषु
prajaveṣu |