Sanskrit tools

Sanskrit declension


Declension of प्रजवा prajavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजवा prajavā
प्रजवे prajave
प्रजवाः prajavāḥ
Vocative प्रजवे prajave
प्रजवे prajave
प्रजवाः prajavāḥ
Accusative प्रजवाम् prajavām
प्रजवे prajave
प्रजवाः prajavāḥ
Instrumental प्रजवया prajavayā
प्रजवाभ्याम् prajavābhyām
प्रजवाभिः prajavābhiḥ
Dative प्रजवायै prajavāyai
प्रजवाभ्याम् prajavābhyām
प्रजवाभ्यः prajavābhyaḥ
Ablative प्रजवायाः prajavāyāḥ
प्रजवाभ्याम् prajavābhyām
प्रजवाभ्यः prajavābhyaḥ
Genitive प्रजवायाः prajavāyāḥ
प्रजवयोः prajavayoḥ
प्रजवानाम् prajavānām
Locative प्रजवायाम् prajavāyām
प्रजवयोः prajavayoḥ
प्रजवासु prajavāsu