Singular | Dual | Plural | |
Nominativo |
प्रजवा
prajavā |
प्रजवे
prajave |
प्रजवाः
prajavāḥ |
Vocativo |
प्रजवे
prajave |
प्रजवे
prajave |
प्रजवाः
prajavāḥ |
Acusativo |
प्रजवाम्
prajavām |
प्रजवे
prajave |
प्रजवाः
prajavāḥ |
Instrumental |
प्रजवया
prajavayā |
प्रजवाभ्याम्
prajavābhyām |
प्रजवाभिः
prajavābhiḥ |
Dativo |
प्रजवायै
prajavāyai |
प्रजवाभ्याम्
prajavābhyām |
प्रजवाभ्यः
prajavābhyaḥ |
Ablativo |
प्रजवायाः
prajavāyāḥ |
प्रजवाभ्याम्
prajavābhyām |
प्रजवाभ्यः
prajavābhyaḥ |
Genitivo |
प्रजवायाः
prajavāyāḥ |
प्रजवयोः
prajavayoḥ |
प्रजवानाम्
prajavānām |
Locativo |
प्रजवायाम्
prajavāyām |
प्रजवयोः
prajavayoḥ |
प्रजवासु
prajavāsu |