Sanskrit tools

Sanskrit declension


Declension of प्रजवन prajavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजवनम् prajavanam
प्रजवने prajavane
प्रजवनानि prajavanāni
Vocative प्रजवन prajavana
प्रजवने prajavane
प्रजवनानि prajavanāni
Accusative प्रजवनम् prajavanam
प्रजवने prajavane
प्रजवनानि prajavanāni
Instrumental प्रजवनेन prajavanena
प्रजवनाभ्याम् prajavanābhyām
प्रजवनैः prajavanaiḥ
Dative प्रजवनाय prajavanāya
प्रजवनाभ्याम् prajavanābhyām
प्रजवनेभ्यः prajavanebhyaḥ
Ablative प्रजवनात् prajavanāt
प्रजवनाभ्याम् prajavanābhyām
प्रजवनेभ्यः prajavanebhyaḥ
Genitive प्रजवनस्य prajavanasya
प्रजवनयोः prajavanayoḥ
प्रजवनानाम् prajavanānām
Locative प्रजवने prajavane
प्रजवनयोः prajavanayoḥ
प्रजवनेषु prajavaneṣu