| Singular | Dual | Plural |
Nominativo |
प्रजवनम्
prajavanam
|
प्रजवने
prajavane
|
प्रजवनानि
prajavanāni
|
Vocativo |
प्रजवन
prajavana
|
प्रजवने
prajavane
|
प्रजवनानि
prajavanāni
|
Acusativo |
प्रजवनम्
prajavanam
|
प्रजवने
prajavane
|
प्रजवनानि
prajavanāni
|
Instrumental |
प्रजवनेन
prajavanena
|
प्रजवनाभ्याम्
prajavanābhyām
|
प्रजवनैः
prajavanaiḥ
|
Dativo |
प्रजवनाय
prajavanāya
|
प्रजवनाभ्याम्
prajavanābhyām
|
प्रजवनेभ्यः
prajavanebhyaḥ
|
Ablativo |
प्रजवनात्
prajavanāt
|
प्रजवनाभ्याम्
prajavanābhyām
|
प्रजवनेभ्यः
prajavanebhyaḥ
|
Genitivo |
प्रजवनस्य
prajavanasya
|
प्रजवनयोः
prajavanayoḥ
|
प्रजवनानाम्
prajavanānām
|
Locativo |
प्रजवने
prajavane
|
प्रजवनयोः
prajavanayoḥ
|
प्रजवनेषु
prajavaneṣu
|