| Singular | Dual | Plural |
Nominative |
प्रजविता
prajavitā
|
प्रजविते
prajavite
|
प्रजविताः
prajavitāḥ
|
Vocative |
प्रजविते
prajavite
|
प्रजविते
prajavite
|
प्रजविताः
prajavitāḥ
|
Accusative |
प्रजविताम्
prajavitām
|
प्रजविते
prajavite
|
प्रजविताः
prajavitāḥ
|
Instrumental |
प्रजवितया
prajavitayā
|
प्रजविताभ्याम्
prajavitābhyām
|
प्रजविताभिः
prajavitābhiḥ
|
Dative |
प्रजवितायै
prajavitāyai
|
प्रजविताभ्याम्
prajavitābhyām
|
प्रजविताभ्यः
prajavitābhyaḥ
|
Ablative |
प्रजवितायाः
prajavitāyāḥ
|
प्रजविताभ्याम्
prajavitābhyām
|
प्रजविताभ्यः
prajavitābhyaḥ
|
Genitive |
प्रजवितायाः
prajavitāyāḥ
|
प्रजवितयोः
prajavitayoḥ
|
प्रजवितानाम्
prajavitānām
|
Locative |
प्रजवितायाम्
prajavitāyām
|
प्रजवितयोः
prajavitayoḥ
|
प्रजवितासु
prajavitāsu
|