Sanskrit tools

Sanskrit declension


Declension of प्रजविता prajavitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजविता prajavitā
प्रजविते prajavite
प्रजविताः prajavitāḥ
Vocative प्रजविते prajavite
प्रजविते prajavite
प्रजविताः prajavitāḥ
Accusative प्रजविताम् prajavitām
प्रजविते prajavite
प्रजविताः prajavitāḥ
Instrumental प्रजवितया prajavitayā
प्रजविताभ्याम् prajavitābhyām
प्रजविताभिः prajavitābhiḥ
Dative प्रजवितायै prajavitāyai
प्रजविताभ्याम् prajavitābhyām
प्रजविताभ्यः prajavitābhyaḥ
Ablative प्रजवितायाः prajavitāyāḥ
प्रजविताभ्याम् prajavitābhyām
प्रजविताभ्यः prajavitābhyaḥ
Genitive प्रजवितायाः prajavitāyāḥ
प्रजवितयोः prajavitayoḥ
प्रजवितानाम् prajavitānām
Locative प्रजवितायाम् prajavitāyām
प्रजवितयोः prajavitayoḥ
प्रजवितासु prajavitāsu