Sanskrit tools

Sanskrit declension


Declension of प्रजविन् prajavin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रजवि prajavi
प्रजविनी prajavinī
प्रजवीनि prajavīni
Vocative प्रजवि prajavi
प्रजविन् prajavin
प्रजविनी prajavinī
प्रजवीनि prajavīni
Accusative प्रजवि prajavi
प्रजविनी prajavinī
प्रजवीनि prajavīni
Instrumental प्रजविना prajavinā
प्रजविभ्याम् prajavibhyām
प्रजविभिः prajavibhiḥ
Dative प्रजविने prajavine
प्रजविभ्याम् prajavibhyām
प्रजविभ्यः prajavibhyaḥ
Ablative प्रजविनः prajavinaḥ
प्रजविभ्याम् prajavibhyām
प्रजविभ्यः prajavibhyaḥ
Genitive प्रजविनः prajavinaḥ
प्रजविनोः prajavinoḥ
प्रजविनाम् prajavinām
Locative प्रजविनि prajavini
प्रजविनोः prajavinoḥ
प्रजविषु prajaviṣu