Singular | Dual | Plural | |
Nominativo |
प्रजवि
prajavi |
प्रजविनी
prajavinī |
प्रजवीनि
prajavīni |
Vocativo |
प्रजवि
prajavi प्रजविन् prajavin |
प्रजविनी
prajavinī |
प्रजवीनि
prajavīni |
Acusativo |
प्रजवि
prajavi |
प्रजविनी
prajavinī |
प्रजवीनि
prajavīni |
Instrumental |
प्रजविना
prajavinā |
प्रजविभ्याम्
prajavibhyām |
प्रजविभिः
prajavibhiḥ |
Dativo |
प्रजविने
prajavine |
प्रजविभ्याम्
prajavibhyām |
प्रजविभ्यः
prajavibhyaḥ |
Ablativo |
प्रजविनः
prajavinaḥ |
प्रजविभ्याम्
prajavibhyām |
प्रजविभ्यः
prajavibhyaḥ |
Genitivo |
प्रजविनः
prajavinaḥ |
प्रजविनोः
prajavinoḥ |
प्रजविनाम्
prajavinām |
Locativo |
प्रजविनि
prajavini |
प्रजविनोः
prajavinoḥ |
प्रजविषु
prajaviṣu |