Sanskrit tools

Sanskrit declension


Declension of प्रजीर्णा prajīrṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजीर्णा prajīrṇā
प्रजीर्णे prajīrṇe
प्रजीर्णाः prajīrṇāḥ
Vocative प्रजीर्णे prajīrṇe
प्रजीर्णे prajīrṇe
प्रजीर्णाः prajīrṇāḥ
Accusative प्रजीर्णाम् prajīrṇām
प्रजीर्णे prajīrṇe
प्रजीर्णाः prajīrṇāḥ
Instrumental प्रजीर्णया prajīrṇayā
प्रजीर्णाभ्याम् prajīrṇābhyām
प्रजीर्णाभिः prajīrṇābhiḥ
Dative प्रजीर्णायै prajīrṇāyai
प्रजीर्णाभ्याम् prajīrṇābhyām
प्रजीर्णाभ्यः prajīrṇābhyaḥ
Ablative प्रजीर्णायाः prajīrṇāyāḥ
प्रजीर्णाभ्याम् prajīrṇābhyām
प्रजीर्णाभ्यः prajīrṇābhyaḥ
Genitive प्रजीर्णायाः prajīrṇāyāḥ
प्रजीर्णयोः prajīrṇayoḥ
प्रजीर्णानाम् prajīrṇānām
Locative प्रजीर्णायाम् prajīrṇāyām
प्रजीर्णयोः prajīrṇayoḥ
प्रजीर्णासु prajīrṇāsu