| Singular | Dual | Plural |
Nominativo |
प्रजीर्णा
prajīrṇā
|
प्रजीर्णे
prajīrṇe
|
प्रजीर्णाः
prajīrṇāḥ
|
Vocativo |
प्रजीर्णे
prajīrṇe
|
प्रजीर्णे
prajīrṇe
|
प्रजीर्णाः
prajīrṇāḥ
|
Acusativo |
प्रजीर्णाम्
prajīrṇām
|
प्रजीर्णे
prajīrṇe
|
प्रजीर्णाः
prajīrṇāḥ
|
Instrumental |
प्रजीर्णया
prajīrṇayā
|
प्रजीर्णाभ्याम्
prajīrṇābhyām
|
प्रजीर्णाभिः
prajīrṇābhiḥ
|
Dativo |
प्रजीर्णायै
prajīrṇāyai
|
प्रजीर्णाभ्याम्
prajīrṇābhyām
|
प्रजीर्णाभ्यः
prajīrṇābhyaḥ
|
Ablativo |
प्रजीर्णायाः
prajīrṇāyāḥ
|
प्रजीर्णाभ्याम्
prajīrṇābhyām
|
प्रजीर्णाभ्यः
prajīrṇābhyaḥ
|
Genitivo |
प्रजीर्णायाः
prajīrṇāyāḥ
|
प्रजीर्णयोः
prajīrṇayoḥ
|
प्रजीर्णानाम्
prajīrṇānām
|
Locativo |
प्रजीर्णायाम्
prajīrṇāyām
|
प्रजीर्णयोः
prajīrṇayoḥ
|
प्रजीर्णासु
prajīrṇāsu
|